Declension table of ?bharahūti

Deva

NeuterSingularDualPlural
Nominativebharahūti bharahūtinī bharahūtīni
Vocativebharahūti bharahūtinī bharahūtīni
Accusativebharahūti bharahūtinī bharahūtīni
Instrumentalbharahūtinā bharahūtibhyām bharahūtibhiḥ
Dativebharahūtine bharahūtibhyām bharahūtibhyaḥ
Ablativebharahūtinaḥ bharahūtibhyām bharahūtibhyaḥ
Genitivebharahūtinaḥ bharahūtinoḥ bharahūtīnām
Locativebharahūtini bharahūtinoḥ bharahūtiṣu

Compound bharahūti -

Adverb -bharahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria