Declension table of ?bharaheśvaravṛtti

Deva

FeminineSingularDualPlural
Nominativebharaheśvaravṛttiḥ bharaheśvaravṛttī bharaheśvaravṛttayaḥ
Vocativebharaheśvaravṛtte bharaheśvaravṛttī bharaheśvaravṛttayaḥ
Accusativebharaheśvaravṛttim bharaheśvaravṛttī bharaheśvaravṛttīḥ
Instrumentalbharaheśvaravṛttyā bharaheśvaravṛttibhyām bharaheśvaravṛttibhiḥ
Dativebharaheśvaravṛttyai bharaheśvaravṛttaye bharaheśvaravṛttibhyām bharaheśvaravṛttibhyaḥ
Ablativebharaheśvaravṛttyāḥ bharaheśvaravṛtteḥ bharaheśvaravṛttibhyām bharaheśvaravṛttibhyaḥ
Genitivebharaheśvaravṛttyāḥ bharaheśvaravṛtteḥ bharaheśvaravṛttyoḥ bharaheśvaravṛttīnām
Locativebharaheśvaravṛttyām bharaheśvaravṛttau bharaheśvaravṛttyoḥ bharaheśvaravṛttiṣu

Compound bharaheśvaravṛtti -

Adverb -bharaheśvaravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria