Declension table of ?bharagatva

Deva

NeuterSingularDualPlural
Nominativebharagatvam bharagatve bharagatvāni
Vocativebharagatva bharagatve bharagatvāni
Accusativebharagatvam bharagatve bharagatvāni
Instrumentalbharagatvena bharagatvābhyām bharagatvaiḥ
Dativebharagatvāya bharagatvābhyām bharagatvebhyaḥ
Ablativebharagatvāt bharagatvābhyām bharagatvebhyaḥ
Genitivebharagatvasya bharagatvayoḥ bharagatvānām
Locativebharagatve bharagatvayoḥ bharagatveṣu

Compound bharagatva -

Adverb -bharagatvam -bharagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria