Declension table of ?bharadvājin

Deva

MasculineSingularDualPlural
Nominativebharadvājī bharadvājinau bharadvājinaḥ
Vocativebharadvājin bharadvājinau bharadvājinaḥ
Accusativebharadvājinam bharadvājinau bharadvājinaḥ
Instrumentalbharadvājinā bharadvājibhyām bharadvājibhiḥ
Dativebharadvājine bharadvājibhyām bharadvājibhyaḥ
Ablativebharadvājinaḥ bharadvājibhyām bharadvājibhyaḥ
Genitivebharadvājinaḥ bharadvājinoḥ bharadvājinām
Locativebharadvājini bharadvājinoḥ bharadvājiṣu

Compound bharadvāji -

Adverb -bharadvāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria