Declension table of ?bharadvājaśikṣā

Deva

FeminineSingularDualPlural
Nominativebharadvājaśikṣā bharadvājaśikṣe bharadvājaśikṣāḥ
Vocativebharadvājaśikṣe bharadvājaśikṣe bharadvājaśikṣāḥ
Accusativebharadvājaśikṣām bharadvājaśikṣe bharadvājaśikṣāḥ
Instrumentalbharadvājaśikṣayā bharadvājaśikṣābhyām bharadvājaśikṣābhiḥ
Dativebharadvājaśikṣāyai bharadvājaśikṣābhyām bharadvājaśikṣābhyaḥ
Ablativebharadvājaśikṣāyāḥ bharadvājaśikṣābhyām bharadvājaśikṣābhyaḥ
Genitivebharadvājaśikṣāyāḥ bharadvājaśikṣayoḥ bharadvājaśikṣāṇām
Locativebharadvājaśikṣāyām bharadvājaśikṣayoḥ bharadvājaśikṣāsu

Adverb -bharadvājaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria