Declension table of bharadvāja

Deva

MasculineSingularDualPlural
Nominativebharadvājaḥ bharadvājau bharadvājāḥ
Vocativebharadvāja bharadvājau bharadvājāḥ
Accusativebharadvājam bharadvājau bharadvājān
Instrumentalbharadvājena bharadvājābhyām bharadvājaiḥ bharadvājebhiḥ
Dativebharadvājāya bharadvājābhyām bharadvājebhyaḥ
Ablativebharadvājāt bharadvājābhyām bharadvājebhyaḥ
Genitivebharadvājasya bharadvājayoḥ bharadvājānām
Locativebharadvāje bharadvājayoḥ bharadvājeṣu

Compound bharadvāja -

Adverb -bharadvājam -bharadvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria