Declension table of ?bharaṇikī

Deva

FeminineSingularDualPlural
Nominativebharaṇikī bharaṇikyau bharaṇikyaḥ
Vocativebharaṇiki bharaṇikyau bharaṇikyaḥ
Accusativebharaṇikīm bharaṇikyau bharaṇikīḥ
Instrumentalbharaṇikyā bharaṇikībhyām bharaṇikībhiḥ
Dativebharaṇikyai bharaṇikībhyām bharaṇikībhyaḥ
Ablativebharaṇikyāḥ bharaṇikībhyām bharaṇikībhyaḥ
Genitivebharaṇikyāḥ bharaṇikyoḥ bharaṇikīnām
Locativebharaṇikyām bharaṇikyoḥ bharaṇikīṣu

Compound bharaṇiki - bharaṇikī -

Adverb -bharaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria