Declension table of ?bharaṇiṣeṇa

Deva

MasculineSingularDualPlural
Nominativebharaṇiṣeṇaḥ bharaṇiṣeṇau bharaṇiṣeṇāḥ
Vocativebharaṇiṣeṇa bharaṇiṣeṇau bharaṇiṣeṇāḥ
Accusativebharaṇiṣeṇam bharaṇiṣeṇau bharaṇiṣeṇān
Instrumentalbharaṇiṣeṇena bharaṇiṣeṇābhyām bharaṇiṣeṇaiḥ bharaṇiṣeṇebhiḥ
Dativebharaṇiṣeṇāya bharaṇiṣeṇābhyām bharaṇiṣeṇebhyaḥ
Ablativebharaṇiṣeṇāt bharaṇiṣeṇābhyām bharaṇiṣeṇebhyaḥ
Genitivebharaṇiṣeṇasya bharaṇiṣeṇayoḥ bharaṇiṣeṇānām
Locativebharaṇiṣeṇe bharaṇiṣeṇayoḥ bharaṇiṣeṇeṣu

Compound bharaṇiṣeṇa -

Adverb -bharaṇiṣeṇam -bharaṇiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria