Declension table of ?bharaṇḍa

Deva

MasculineSingularDualPlural
Nominativebharaṇḍaḥ bharaṇḍau bharaṇḍāḥ
Vocativebharaṇḍa bharaṇḍau bharaṇḍāḥ
Accusativebharaṇḍam bharaṇḍau bharaṇḍān
Instrumentalbharaṇḍena bharaṇḍābhyām bharaṇḍaiḥ bharaṇḍebhiḥ
Dativebharaṇḍāya bharaṇḍābhyām bharaṇḍebhyaḥ
Ablativebharaṇḍāt bharaṇḍābhyām bharaṇḍebhyaḥ
Genitivebharaṇḍasya bharaṇḍayoḥ bharaṇḍānām
Locativebharaṇḍe bharaṇḍayoḥ bharaṇḍeṣu

Compound bharaṇḍa -

Adverb -bharaṇḍam -bharaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria