Declension table of ?bharṣṭavyā

Deva

FeminineSingularDualPlural
Nominativebharṣṭavyā bharṣṭavye bharṣṭavyāḥ
Vocativebharṣṭavye bharṣṭavye bharṣṭavyāḥ
Accusativebharṣṭavyām bharṣṭavye bharṣṭavyāḥ
Instrumentalbharṣṭavyayā bharṣṭavyābhyām bharṣṭavyābhiḥ
Dativebharṣṭavyāyai bharṣṭavyābhyām bharṣṭavyābhyaḥ
Ablativebharṣṭavyāyāḥ bharṣṭavyābhyām bharṣṭavyābhyaḥ
Genitivebharṣṭavyāyāḥ bharṣṭavyayoḥ bharṣṭavyānām
Locativebharṣṭavyāyām bharṣṭavyayoḥ bharṣṭavyāsu

Adverb -bharṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria