Declension table of ?bharṣṭavya

Deva

MasculineSingularDualPlural
Nominativebharṣṭavyaḥ bharṣṭavyau bharṣṭavyāḥ
Vocativebharṣṭavya bharṣṭavyau bharṣṭavyāḥ
Accusativebharṣṭavyam bharṣṭavyau bharṣṭavyān
Instrumentalbharṣṭavyena bharṣṭavyābhyām bharṣṭavyaiḥ bharṣṭavyebhiḥ
Dativebharṣṭavyāya bharṣṭavyābhyām bharṣṭavyebhyaḥ
Ablativebharṣṭavyāt bharṣṭavyābhyām bharṣṭavyebhyaḥ
Genitivebharṣṭavyasya bharṣṭavyayoḥ bharṣṭavyānām
Locativebharṣṭavye bharṣṭavyayoḥ bharṣṭavyeṣu

Compound bharṣṭavya -

Adverb -bharṣṭavyam -bharṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria