Declension table of ?bhapati

Deva

MasculineSingularDualPlural
Nominativebhapatiḥ bhapatī bhapatayaḥ
Vocativebhapate bhapatī bhapatayaḥ
Accusativebhapatim bhapatī bhapatīn
Instrumentalbhapatinā bhapatibhyām bhapatibhiḥ
Dativebhapataye bhapatibhyām bhapatibhyaḥ
Ablativebhapateḥ bhapatibhyām bhapatibhyaḥ
Genitivebhapateḥ bhapatyoḥ bhapatīnām
Locativebhapatau bhapatyoḥ bhapatiṣu

Compound bhapati -

Adverb -bhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria