Declension table of ?bhandiṣṭha

Deva

NeuterSingularDualPlural
Nominativebhandiṣṭham bhandiṣṭhe bhandiṣṭhāni
Vocativebhandiṣṭha bhandiṣṭhe bhandiṣṭhāni
Accusativebhandiṣṭham bhandiṣṭhe bhandiṣṭhāni
Instrumentalbhandiṣṭhena bhandiṣṭhābhyām bhandiṣṭhaiḥ
Dativebhandiṣṭhāya bhandiṣṭhābhyām bhandiṣṭhebhyaḥ
Ablativebhandiṣṭhāt bhandiṣṭhābhyām bhandiṣṭhebhyaḥ
Genitivebhandiṣṭhasya bhandiṣṭhayoḥ bhandiṣṭhānām
Locativebhandiṣṭhe bhandiṣṭhayoḥ bhandiṣṭheṣu

Compound bhandiṣṭha -

Adverb -bhandiṣṭham -bhandiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria