Declension table of ?bhandanīya

Deva

NeuterSingularDualPlural
Nominativebhandanīyam bhandanīye bhandanīyāni
Vocativebhandanīya bhandanīye bhandanīyāni
Accusativebhandanīyam bhandanīye bhandanīyāni
Instrumentalbhandanīyena bhandanīyābhyām bhandanīyaiḥ
Dativebhandanīyāya bhandanīyābhyām bhandanīyebhyaḥ
Ablativebhandanīyāt bhandanīyābhyām bhandanīyebhyaḥ
Genitivebhandanīyasya bhandanīyayoḥ bhandanīyānām
Locativebhandanīye bhandanīyayoḥ bhandanīyeṣu

Compound bhandanīya -

Adverb -bhandanīyam -bhandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria