Declension table of ?bhandanīya

Deva

MasculineSingularDualPlural
Nominativebhandanīyaḥ bhandanīyau bhandanīyāḥ
Vocativebhandanīya bhandanīyau bhandanīyāḥ
Accusativebhandanīyam bhandanīyau bhandanīyān
Instrumentalbhandanīyena bhandanīyābhyām bhandanīyaiḥ bhandanīyebhiḥ
Dativebhandanīyāya bhandanīyābhyām bhandanīyebhyaḥ
Ablativebhandanīyāt bhandanīyābhyām bhandanīyebhyaḥ
Genitivebhandanīyasya bhandanīyayoḥ bhandanīyānām
Locativebhandanīye bhandanīyayoḥ bhandanīyeṣu

Compound bhandanīya -

Adverb -bhandanīyam -bhandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria