Declension table of ?bhandana

Deva

NeuterSingularDualPlural
Nominativebhandanam bhandane bhandanāni
Vocativebhandana bhandane bhandanāni
Accusativebhandanam bhandane bhandanāni
Instrumentalbhandanena bhandanābhyām bhandanaiḥ
Dativebhandanāya bhandanābhyām bhandanebhyaḥ
Ablativebhandanāt bhandanābhyām bhandanebhyaḥ
Genitivebhandanasya bhandanayoḥ bhandanānām
Locativebhandane bhandanayoḥ bhandaneṣu

Compound bhandana -

Adverb -bhandanam -bhandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria