Declension table of ?bhandadiṣṭi

Deva

NeuterSingularDualPlural
Nominativebhandadiṣṭi bhandadiṣṭinī bhandadiṣṭīni
Vocativebhandadiṣṭi bhandadiṣṭinī bhandadiṣṭīni
Accusativebhandadiṣṭi bhandadiṣṭinī bhandadiṣṭīni
Instrumentalbhandadiṣṭinā bhandadiṣṭibhyām bhandadiṣṭibhiḥ
Dativebhandadiṣṭine bhandadiṣṭibhyām bhandadiṣṭibhyaḥ
Ablativebhandadiṣṭinaḥ bhandadiṣṭibhyām bhandadiṣṭibhyaḥ
Genitivebhandadiṣṭinaḥ bhandadiṣṭinoḥ bhandadiṣṭīnām
Locativebhandadiṣṭini bhandadiṣṭinoḥ bhandadiṣṭiṣu

Compound bhandadiṣṭi -

Adverb -bhandadiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria