Declension table of ?bhandadiṣṭi

Deva

MasculineSingularDualPlural
Nominativebhandadiṣṭiḥ bhandadiṣṭī bhandadiṣṭayaḥ
Vocativebhandadiṣṭe bhandadiṣṭī bhandadiṣṭayaḥ
Accusativebhandadiṣṭim bhandadiṣṭī bhandadiṣṭīn
Instrumentalbhandadiṣṭinā bhandadiṣṭibhyām bhandadiṣṭibhiḥ
Dativebhandadiṣṭaye bhandadiṣṭibhyām bhandadiṣṭibhyaḥ
Ablativebhandadiṣṭeḥ bhandadiṣṭibhyām bhandadiṣṭibhyaḥ
Genitivebhandadiṣṭeḥ bhandadiṣṭyoḥ bhandadiṣṭīnām
Locativebhandadiṣṭau bhandadiṣṭyoḥ bhandadiṣṭiṣu

Compound bhandadiṣṭi -

Adverb -bhandadiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria