Declension table of ?bhambharālī

Deva

FeminineSingularDualPlural
Nominativebhambharālī bhambharālyau bhambharālyaḥ
Vocativebhambharāli bhambharālyau bhambharālyaḥ
Accusativebhambharālīm bhambharālyau bhambharālīḥ
Instrumentalbhambharālyā bhambharālībhyām bhambharālībhiḥ
Dativebhambharālyai bhambharālībhyām bhambharālībhyaḥ
Ablativebhambharālyāḥ bhambharālībhyām bhambharālībhyaḥ
Genitivebhambharālyāḥ bhambharālyoḥ bhambharālīnām
Locativebhambharālyām bhambharālyoḥ bhambharālīṣu

Compound bhambharāli - bhambharālī -

Adverb -bhambharāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria