Declension table of ?bhambhārava

Deva

MasculineSingularDualPlural
Nominativebhambhāravaḥ bhambhāravau bhambhāravāḥ
Vocativebhambhārava bhambhāravau bhambhāravāḥ
Accusativebhambhāravam bhambhāravau bhambhāravān
Instrumentalbhambhāraveṇa bhambhāravābhyām bhambhāravaiḥ bhambhāravebhiḥ
Dativebhambhāravāya bhambhāravābhyām bhambhāravebhyaḥ
Ablativebhambhāravāt bhambhāravābhyām bhambhāravebhyaḥ
Genitivebhambhāravasya bhambhāravayoḥ bhambhāravāṇām
Locativebhambhārave bhambhāravayoḥ bhambhāraveṣu

Compound bhambhārava -

Adverb -bhambhāravam -bhambhāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria