Declension table of ?bhallūkayuvan

Deva

MasculineSingularDualPlural
Nominativebhallūkayuvā bhallūkayuvānau bhallūkayuvānaḥ
Vocativebhallūkayuvan bhallūkayuvānau bhallūkayuvānaḥ
Accusativebhallūkayuvānam bhallūkayuvānau bhallūkayuvnaḥ
Instrumentalbhallūkayuvnā bhallūkayuvabhyām bhallūkayuvabhiḥ
Dativebhallūkayuvne bhallūkayuvabhyām bhallūkayuvabhyaḥ
Ablativebhallūkayuvnaḥ bhallūkayuvabhyām bhallūkayuvabhyaḥ
Genitivebhallūkayuvnaḥ bhallūkayuvnoḥ bhallūkayuvnām
Locativebhallūkayuvni bhallūkayuvani bhallūkayuvnoḥ bhallūkayuvasu

Compound bhallūkayuva -

Adverb -bhallūkayuvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria