Declension table of bhallūka

Deva

MasculineSingularDualPlural
Nominativebhallūkaḥ bhallūkau bhallūkāḥ
Vocativebhallūka bhallūkau bhallūkāḥ
Accusativebhallūkam bhallūkau bhallūkān
Instrumentalbhallūkena bhallūkābhyām bhallūkaiḥ
Dativebhallūkāya bhallūkābhyām bhallūkebhyaḥ
Ablativebhallūkāt bhallūkābhyām bhallūkebhyaḥ
Genitivebhallūkasya bhallūkayoḥ bhallūkānām
Locativebhallūke bhallūkayoḥ bhallūkeṣu

Compound bhallūka -

Adverb -bhallūkam -bhallūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria