Declension table of ?bhallika

Deva

MasculineSingularDualPlural
Nominativebhallikaḥ bhallikau bhallikāḥ
Vocativebhallika bhallikau bhallikāḥ
Accusativebhallikam bhallikau bhallikān
Instrumentalbhallikena bhallikābhyām bhallikaiḥ bhallikebhiḥ
Dativebhallikāya bhallikābhyām bhallikebhyaḥ
Ablativebhallikāt bhallikābhyām bhallikebhyaḥ
Genitivebhallikasya bhallikayoḥ bhallikānām
Locativebhallike bhallikayoḥ bhallikeṣu

Compound bhallika -

Adverb -bhallikam -bhallikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria