Declension table of ?bhallapucchī

Deva

FeminineSingularDualPlural
Nominativebhallapucchī bhallapucchyau bhallapucchyaḥ
Vocativebhallapucchi bhallapucchyau bhallapucchyaḥ
Accusativebhallapucchīm bhallapucchyau bhallapucchīḥ
Instrumentalbhallapucchyā bhallapucchībhyām bhallapucchībhiḥ
Dativebhallapucchyai bhallapucchībhyām bhallapucchībhyaḥ
Ablativebhallapucchyāḥ bhallapucchībhyām bhallapucchībhyaḥ
Genitivebhallapucchyāḥ bhallapucchyoḥ bhallapucchīnām
Locativebhallapucchyām bhallapucchyoḥ bhallapucchīṣu

Compound bhallapucchi - bhallapucchī -

Adverb -bhallapucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria