Declension table of ?bhallātakataila

Deva

NeuterSingularDualPlural
Nominativebhallātakatailam bhallātakataile bhallātakatailāni
Vocativebhallātakataila bhallātakataile bhallātakatailāni
Accusativebhallātakatailam bhallātakataile bhallātakatailāni
Instrumentalbhallātakatailena bhallātakatailābhyām bhallātakatailaiḥ
Dativebhallātakatailāya bhallātakatailābhyām bhallātakatailebhyaḥ
Ablativebhallātakatailāt bhallātakatailābhyām bhallātakatailebhyaḥ
Genitivebhallātakatailasya bhallātakatailayoḥ bhallātakatailānām
Locativebhallātakataile bhallātakatailayoḥ bhallātakataileṣu

Compound bhallātakataila -

Adverb -bhallātakatailam -bhallātakatailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria