Declension table of ?bhallātaka

Deva

MasculineSingularDualPlural
Nominativebhallātakaḥ bhallātakau bhallātakāḥ
Vocativebhallātaka bhallātakau bhallātakāḥ
Accusativebhallātakam bhallātakau bhallātakān
Instrumentalbhallātakena bhallātakābhyām bhallātakaiḥ bhallātakebhiḥ
Dativebhallātakāya bhallātakābhyām bhallātakebhyaḥ
Ablativebhallātakāt bhallātakābhyām bhallātakebhyaḥ
Genitivebhallātakasya bhallātakayoḥ bhallātakānām
Locativebhallātake bhallātakayoḥ bhallātakeṣu

Compound bhallātaka -

Adverb -bhallātakam -bhallātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria