Declension table of ?bhallāta

Deva

MasculineSingularDualPlural
Nominativebhallātaḥ bhallātau bhallātāḥ
Vocativebhallāta bhallātau bhallātāḥ
Accusativebhallātam bhallātau bhallātān
Instrumentalbhallātena bhallātābhyām bhallātaiḥ bhallātebhiḥ
Dativebhallātāya bhallātābhyām bhallātebhyaḥ
Ablativebhallātāt bhallātābhyām bhallātebhyaḥ
Genitivebhallātasya bhallātayoḥ bhallātānām
Locativebhallāte bhallātayoḥ bhallāteṣu

Compound bhallāta -

Adverb -bhallātam -bhallātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria