Declension table of ?bhallālasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhallālasaṅgrahaḥ bhallālasaṅgrahau bhallālasaṅgrahāḥ
Vocativebhallālasaṅgraha bhallālasaṅgrahau bhallālasaṅgrahāḥ
Accusativebhallālasaṅgraham bhallālasaṅgrahau bhallālasaṅgrahān
Instrumentalbhallālasaṅgraheṇa bhallālasaṅgrahābhyām bhallālasaṅgrahaiḥ bhallālasaṅgrahebhiḥ
Dativebhallālasaṅgrahāya bhallālasaṅgrahābhyām bhallālasaṅgrahebhyaḥ
Ablativebhallālasaṅgrahāt bhallālasaṅgrahābhyām bhallālasaṅgrahebhyaḥ
Genitivebhallālasaṅgrahasya bhallālasaṅgrahayoḥ bhallālasaṅgrahāṇām
Locativebhallālasaṅgrahe bhallālasaṅgrahayoḥ bhallālasaṅgraheṣu

Compound bhallālasaṅgraha -

Adverb -bhallālasaṅgraham -bhallālasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria