Declension table of ?bhallaṭaśataka

Deva

NeuterSingularDualPlural
Nominativebhallaṭaśatakam bhallaṭaśatake bhallaṭaśatakāni
Vocativebhallaṭaśataka bhallaṭaśatake bhallaṭaśatakāni
Accusativebhallaṭaśatakam bhallaṭaśatake bhallaṭaśatakāni
Instrumentalbhallaṭaśatakena bhallaṭaśatakābhyām bhallaṭaśatakaiḥ
Dativebhallaṭaśatakāya bhallaṭaśatakābhyām bhallaṭaśatakebhyaḥ
Ablativebhallaṭaśatakāt bhallaṭaśatakābhyām bhallaṭaśatakebhyaḥ
Genitivebhallaṭaśatakasya bhallaṭaśatakayoḥ bhallaṭaśatakānām
Locativebhallaṭaśatake bhallaṭaśatakayoḥ bhallaṭaśatakeṣu

Compound bhallaṭaśataka -

Adverb -bhallaṭaśatakam -bhallaṭaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria