Declension table of ?bhaktyullāsamañjarī

Deva

FeminineSingularDualPlural
Nominativebhaktyullāsamañjarī bhaktyullāsamañjaryau bhaktyullāsamañjaryaḥ
Vocativebhaktyullāsamañjari bhaktyullāsamañjaryau bhaktyullāsamañjaryaḥ
Accusativebhaktyullāsamañjarīm bhaktyullāsamañjaryau bhaktyullāsamañjarīḥ
Instrumentalbhaktyullāsamañjaryā bhaktyullāsamañjarībhyām bhaktyullāsamañjarībhiḥ
Dativebhaktyullāsamañjaryai bhaktyullāsamañjarībhyām bhaktyullāsamañjarībhyaḥ
Ablativebhaktyullāsamañjaryāḥ bhaktyullāsamañjarībhyām bhaktyullāsamañjarībhyaḥ
Genitivebhaktyullāsamañjaryāḥ bhaktyullāsamañjaryoḥ bhaktyullāsamañjarīṇām
Locativebhaktyullāsamañjaryām bhaktyullāsamañjaryoḥ bhaktyullāsamañjarīṣu

Compound bhaktyullāsamañjari - bhaktyullāsamañjarī -

Adverb -bhaktyullāsamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria