Declension table of ?bhaktyadhikaraṇamālā

Deva

FeminineSingularDualPlural
Nominativebhaktyadhikaraṇamālā bhaktyadhikaraṇamāle bhaktyadhikaraṇamālāḥ
Vocativebhaktyadhikaraṇamāle bhaktyadhikaraṇamāle bhaktyadhikaraṇamālāḥ
Accusativebhaktyadhikaraṇamālām bhaktyadhikaraṇamāle bhaktyadhikaraṇamālāḥ
Instrumentalbhaktyadhikaraṇamālayā bhaktyadhikaraṇamālābhyām bhaktyadhikaraṇamālābhiḥ
Dativebhaktyadhikaraṇamālāyai bhaktyadhikaraṇamālābhyām bhaktyadhikaraṇamālābhyaḥ
Ablativebhaktyadhikaraṇamālāyāḥ bhaktyadhikaraṇamālābhyām bhaktyadhikaraṇamālābhyaḥ
Genitivebhaktyadhikaraṇamālāyāḥ bhaktyadhikaraṇamālayoḥ bhaktyadhikaraṇamālānām
Locativebhaktyadhikaraṇamālāyām bhaktyadhikaraṇamālayoḥ bhaktyadhikaraṇamālāsu

Adverb -bhaktyadhikaraṇamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria