Declension table of ?bhaktiśāstra

Deva

NeuterSingularDualPlural
Nominativebhaktiśāstram bhaktiśāstre bhaktiśāstrāṇi
Vocativebhaktiśāstra bhaktiśāstre bhaktiśāstrāṇi
Accusativebhaktiśāstram bhaktiśāstre bhaktiśāstrāṇi
Instrumentalbhaktiśāstreṇa bhaktiśāstrābhyām bhaktiśāstraiḥ
Dativebhaktiśāstrāya bhaktiśāstrābhyām bhaktiśāstrebhyaḥ
Ablativebhaktiśāstrāt bhaktiśāstrābhyām bhaktiśāstrebhyaḥ
Genitivebhaktiśāstrasya bhaktiśāstrayoḥ bhaktiśāstrāṇām
Locativebhaktiśāstre bhaktiśāstrayoḥ bhaktiśāstreṣu

Compound bhaktiśāstra -

Adverb -bhaktiśāstram -bhaktiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria