Declension table of ?bhaktiśāstraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaktiśāstram | bhaktiśāstre | bhaktiśāstrāṇi |
Vocative | bhaktiśāstra | bhaktiśāstre | bhaktiśāstrāṇi |
Accusative | bhaktiśāstram | bhaktiśāstre | bhaktiśāstrāṇi |
Instrumental | bhaktiśāstreṇa | bhaktiśāstrābhyām | bhaktiśāstraiḥ |
Dative | bhaktiśāstrāya | bhaktiśāstrābhyām | bhaktiśāstrebhyaḥ |
Ablative | bhaktiśāstrāt | bhaktiśāstrābhyām | bhaktiśāstrebhyaḥ |
Genitive | bhaktiśāstrasya | bhaktiśāstrayoḥ | bhaktiśāstrāṇām |
Locative | bhaktiśāstre | bhaktiśāstrayoḥ | bhaktiśāstreṣu |