Declension table of ?bhaktivilāsatattvadīpikā

Deva

FeminineSingularDualPlural
Nominativebhaktivilāsatattvadīpikā bhaktivilāsatattvadīpike bhaktivilāsatattvadīpikāḥ
Vocativebhaktivilāsatattvadīpike bhaktivilāsatattvadīpike bhaktivilāsatattvadīpikāḥ
Accusativebhaktivilāsatattvadīpikām bhaktivilāsatattvadīpike bhaktivilāsatattvadīpikāḥ
Instrumentalbhaktivilāsatattvadīpikayā bhaktivilāsatattvadīpikābhyām bhaktivilāsatattvadīpikābhiḥ
Dativebhaktivilāsatattvadīpikāyai bhaktivilāsatattvadīpikābhyām bhaktivilāsatattvadīpikābhyaḥ
Ablativebhaktivilāsatattvadīpikāyāḥ bhaktivilāsatattvadīpikābhyām bhaktivilāsatattvadīpikābhyaḥ
Genitivebhaktivilāsatattvadīpikāyāḥ bhaktivilāsatattvadīpikayoḥ bhaktivilāsatattvadīpikānām
Locativebhaktivilāsatattvadīpikāyām bhaktivilāsatattvadīpikayoḥ bhaktivilāsatattvadīpikāsu

Adverb -bhaktivilāsatattvadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria