Declension table of bhaktisiddhānta

Deva

MasculineSingularDualPlural
Nominativebhaktisiddhāntaḥ bhaktisiddhāntau bhaktisiddhāntāḥ
Vocativebhaktisiddhānta bhaktisiddhāntau bhaktisiddhāntāḥ
Accusativebhaktisiddhāntam bhaktisiddhāntau bhaktisiddhāntān
Instrumentalbhaktisiddhāntena bhaktisiddhāntābhyām bhaktisiddhāntaiḥ bhaktisiddhāntebhiḥ
Dativebhaktisiddhāntāya bhaktisiddhāntābhyām bhaktisiddhāntebhyaḥ
Ablativebhaktisiddhāntāt bhaktisiddhāntābhyām bhaktisiddhāntebhyaḥ
Genitivebhaktisiddhāntasya bhaktisiddhāntayoḥ bhaktisiddhāntānām
Locativebhaktisiddhānte bhaktisiddhāntayoḥ bhaktisiddhānteṣu

Compound bhaktisiddhānta -

Adverb -bhaktisiddhāntam -bhaktisiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria