Declension table of ?bhaktisārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhaktisārasaṅgrahaḥ bhaktisārasaṅgrahau bhaktisārasaṅgrahāḥ
Vocativebhaktisārasaṅgraha bhaktisārasaṅgrahau bhaktisārasaṅgrahāḥ
Accusativebhaktisārasaṅgraham bhaktisārasaṅgrahau bhaktisārasaṅgrahān
Instrumentalbhaktisārasaṅgraheṇa bhaktisārasaṅgrahābhyām bhaktisārasaṅgrahaiḥ bhaktisārasaṅgrahebhiḥ
Dativebhaktisārasaṅgrahāya bhaktisārasaṅgrahābhyām bhaktisārasaṅgrahebhyaḥ
Ablativebhaktisārasaṅgrahāt bhaktisārasaṅgrahābhyām bhaktisārasaṅgrahebhyaḥ
Genitivebhaktisārasaṅgrahasya bhaktisārasaṅgrahayoḥ bhaktisārasaṅgrahāṇām
Locativebhaktisārasaṅgrahe bhaktisārasaṅgrahayoḥ bhaktisārasaṅgraheṣu

Compound bhaktisārasaṅgraha -

Adverb -bhaktisārasaṅgraham -bhaktisārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria