Declension table of ?bhaktisāgara

Deva

MasculineSingularDualPlural
Nominativebhaktisāgaraḥ bhaktisāgarau bhaktisāgarāḥ
Vocativebhaktisāgara bhaktisāgarau bhaktisāgarāḥ
Accusativebhaktisāgaram bhaktisāgarau bhaktisāgarān
Instrumentalbhaktisāgareṇa bhaktisāgarābhyām bhaktisāgaraiḥ bhaktisāgarebhiḥ
Dativebhaktisāgarāya bhaktisāgarābhyām bhaktisāgarebhyaḥ
Ablativebhaktisāgarāt bhaktisāgarābhyām bhaktisāgarebhyaḥ
Genitivebhaktisāgarasya bhaktisāgarayoḥ bhaktisāgarāṇām
Locativebhaktisāgare bhaktisāgarayoḥ bhaktisāgareṣu

Compound bhaktisāgara -

Adverb -bhaktisāgaram -bhaktisāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria