Declension table of ?bhaktisaṃvardhanaśataka

Deva

NeuterSingularDualPlural
Nominativebhaktisaṃvardhanaśatakam bhaktisaṃvardhanaśatake bhaktisaṃvardhanaśatakāni
Vocativebhaktisaṃvardhanaśataka bhaktisaṃvardhanaśatake bhaktisaṃvardhanaśatakāni
Accusativebhaktisaṃvardhanaśatakam bhaktisaṃvardhanaśatake bhaktisaṃvardhanaśatakāni
Instrumentalbhaktisaṃvardhanaśatakena bhaktisaṃvardhanaśatakābhyām bhaktisaṃvardhanaśatakaiḥ
Dativebhaktisaṃvardhanaśatakāya bhaktisaṃvardhanaśatakābhyām bhaktisaṃvardhanaśatakebhyaḥ
Ablativebhaktisaṃvardhanaśatakāt bhaktisaṃvardhanaśatakābhyām bhaktisaṃvardhanaśatakebhyaḥ
Genitivebhaktisaṃvardhanaśatakasya bhaktisaṃvardhanaśatakayoḥ bhaktisaṃvardhanaśatakānām
Locativebhaktisaṃvardhanaśatake bhaktisaṃvardhanaśatakayoḥ bhaktisaṃvardhanaśatakeṣu

Compound bhaktisaṃvardhanaśataka -

Adverb -bhaktisaṃvardhanaśatakam -bhaktisaṃvardhanaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria