Declension table of ?bhaktisannyāsanirṇayavivaraṇa

Deva

NeuterSingularDualPlural
Nominativebhaktisannyāsanirṇayavivaraṇam bhaktisannyāsanirṇayavivaraṇe bhaktisannyāsanirṇayavivaraṇāni
Vocativebhaktisannyāsanirṇayavivaraṇa bhaktisannyāsanirṇayavivaraṇe bhaktisannyāsanirṇayavivaraṇāni
Accusativebhaktisannyāsanirṇayavivaraṇam bhaktisannyāsanirṇayavivaraṇe bhaktisannyāsanirṇayavivaraṇāni
Instrumentalbhaktisannyāsanirṇayavivaraṇena bhaktisannyāsanirṇayavivaraṇābhyām bhaktisannyāsanirṇayavivaraṇaiḥ
Dativebhaktisannyāsanirṇayavivaraṇāya bhaktisannyāsanirṇayavivaraṇābhyām bhaktisannyāsanirṇayavivaraṇebhyaḥ
Ablativebhaktisannyāsanirṇayavivaraṇāt bhaktisannyāsanirṇayavivaraṇābhyām bhaktisannyāsanirṇayavivaraṇebhyaḥ
Genitivebhaktisannyāsanirṇayavivaraṇasya bhaktisannyāsanirṇayavivaraṇayoḥ bhaktisannyāsanirṇayavivaraṇānām
Locativebhaktisannyāsanirṇayavivaraṇe bhaktisannyāsanirṇayavivaraṇayoḥ bhaktisannyāsanirṇayavivaraṇeṣu

Compound bhaktisannyāsanirṇayavivaraṇa -

Adverb -bhaktisannyāsanirṇayavivaraṇam -bhaktisannyāsanirṇayavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria