Declension table of ?bhaktirasāyana

Deva

NeuterSingularDualPlural
Nominativebhaktirasāyanam bhaktirasāyane bhaktirasāyanāni
Vocativebhaktirasāyana bhaktirasāyane bhaktirasāyanāni
Accusativebhaktirasāyanam bhaktirasāyane bhaktirasāyanāni
Instrumentalbhaktirasāyanena bhaktirasāyanābhyām bhaktirasāyanaiḥ
Dativebhaktirasāyanāya bhaktirasāyanābhyām bhaktirasāyanebhyaḥ
Ablativebhaktirasāyanāt bhaktirasāyanābhyām bhaktirasāyanebhyaḥ
Genitivebhaktirasāyanasya bhaktirasāyanayoḥ bhaktirasāyanānām
Locativebhaktirasāyane bhaktirasāyanayoḥ bhaktirasāyaneṣu

Compound bhaktirasāyana -

Adverb -bhaktirasāyanam -bhaktirasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria