Declension table of ?bhaktirasāmṛtabindu

Deva

MasculineSingularDualPlural
Nominativebhaktirasāmṛtabinduḥ bhaktirasāmṛtabindū bhaktirasāmṛtabindavaḥ
Vocativebhaktirasāmṛtabindo bhaktirasāmṛtabindū bhaktirasāmṛtabindavaḥ
Accusativebhaktirasāmṛtabindum bhaktirasāmṛtabindū bhaktirasāmṛtabindūn
Instrumentalbhaktirasāmṛtabindunā bhaktirasāmṛtabindubhyām bhaktirasāmṛtabindubhiḥ
Dativebhaktirasāmṛtabindave bhaktirasāmṛtabindubhyām bhaktirasāmṛtabindubhyaḥ
Ablativebhaktirasāmṛtabindoḥ bhaktirasāmṛtabindubhyām bhaktirasāmṛtabindubhyaḥ
Genitivebhaktirasāmṛtabindoḥ bhaktirasāmṛtabindvoḥ bhaktirasāmṛtabindūnām
Locativebhaktirasāmṛtabindau bhaktirasāmṛtabindvoḥ bhaktirasāmṛtabinduṣu

Compound bhaktirasāmṛtabindu -

Adverb -bhaktirasāmṛtabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria