Declension table of bhaktirasāmṛta

Deva

NeuterSingularDualPlural
Nominativebhaktirasāmṛtam bhaktirasāmṛte bhaktirasāmṛtāni
Vocativebhaktirasāmṛta bhaktirasāmṛte bhaktirasāmṛtāni
Accusativebhaktirasāmṛtam bhaktirasāmṛte bhaktirasāmṛtāni
Instrumentalbhaktirasāmṛtena bhaktirasāmṛtābhyām bhaktirasāmṛtaiḥ
Dativebhaktirasāmṛtāya bhaktirasāmṛtābhyām bhaktirasāmṛtebhyaḥ
Ablativebhaktirasāmṛtāt bhaktirasāmṛtābhyām bhaktirasāmṛtebhyaḥ
Genitivebhaktirasāmṛtasya bhaktirasāmṛtayoḥ bhaktirasāmṛtānām
Locativebhaktirasāmṛte bhaktirasāmṛtayoḥ bhaktirasāmṛteṣu

Compound bhaktirasāmṛta -

Adverb -bhaktirasāmṛtam -bhaktirasāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria