Declension table of ?bhaktirasābdhikaṇikā

Deva

FeminineSingularDualPlural
Nominativebhaktirasābdhikaṇikā bhaktirasābdhikaṇike bhaktirasābdhikaṇikāḥ
Vocativebhaktirasābdhikaṇike bhaktirasābdhikaṇike bhaktirasābdhikaṇikāḥ
Accusativebhaktirasābdhikaṇikām bhaktirasābdhikaṇike bhaktirasābdhikaṇikāḥ
Instrumentalbhaktirasābdhikaṇikayā bhaktirasābdhikaṇikābhyām bhaktirasābdhikaṇikābhiḥ
Dativebhaktirasābdhikaṇikāyai bhaktirasābdhikaṇikābhyām bhaktirasābdhikaṇikābhyaḥ
Ablativebhaktirasābdhikaṇikāyāḥ bhaktirasābdhikaṇikābhyām bhaktirasābdhikaṇikābhyaḥ
Genitivebhaktirasābdhikaṇikāyāḥ bhaktirasābdhikaṇikayoḥ bhaktirasābdhikaṇikānām
Locativebhaktirasābdhikaṇikāyām bhaktirasābdhikaṇikayoḥ bhaktirasābdhikaṇikāsu

Adverb -bhaktirasābdhikaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria