Declension table of ?bhaktipraśaṃsāvarṇana

Deva

NeuterSingularDualPlural
Nominativebhaktipraśaṃsāvarṇanam bhaktipraśaṃsāvarṇane bhaktipraśaṃsāvarṇanāni
Vocativebhaktipraśaṃsāvarṇana bhaktipraśaṃsāvarṇane bhaktipraśaṃsāvarṇanāni
Accusativebhaktipraśaṃsāvarṇanam bhaktipraśaṃsāvarṇane bhaktipraśaṃsāvarṇanāni
Instrumentalbhaktipraśaṃsāvarṇanena bhaktipraśaṃsāvarṇanābhyām bhaktipraśaṃsāvarṇanaiḥ
Dativebhaktipraśaṃsāvarṇanāya bhaktipraśaṃsāvarṇanābhyām bhaktipraśaṃsāvarṇanebhyaḥ
Ablativebhaktipraśaṃsāvarṇanāt bhaktipraśaṃsāvarṇanābhyām bhaktipraśaṃsāvarṇanebhyaḥ
Genitivebhaktipraśaṃsāvarṇanasya bhaktipraśaṃsāvarṇanayoḥ bhaktipraśaṃsāvarṇanānām
Locativebhaktipraśaṃsāvarṇane bhaktipraśaṃsāvarṇanayoḥ bhaktipraśaṃsāvarṇaneṣu

Compound bhaktipraśaṃsāvarṇana -

Adverb -bhaktipraśaṃsāvarṇanam -bhaktipraśaṃsāvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria