Declension table of ?bhaktipravaṇa

Deva

NeuterSingularDualPlural
Nominativebhaktipravaṇam bhaktipravaṇe bhaktipravaṇāni
Vocativebhaktipravaṇa bhaktipravaṇe bhaktipravaṇāni
Accusativebhaktipravaṇam bhaktipravaṇe bhaktipravaṇāni
Instrumentalbhaktipravaṇena bhaktipravaṇābhyām bhaktipravaṇaiḥ
Dativebhaktipravaṇāya bhaktipravaṇābhyām bhaktipravaṇebhyaḥ
Ablativebhaktipravaṇāt bhaktipravaṇābhyām bhaktipravaṇebhyaḥ
Genitivebhaktipravaṇasya bhaktipravaṇayoḥ bhaktipravaṇānām
Locativebhaktipravaṇe bhaktipravaṇayoḥ bhaktipravaṇeṣu

Compound bhaktipravaṇa -

Adverb -bhaktipravaṇam -bhaktipravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria