Declension table of ?bhaktipravaṇa

Deva

MasculineSingularDualPlural
Nominativebhaktipravaṇaḥ bhaktipravaṇau bhaktipravaṇāḥ
Vocativebhaktipravaṇa bhaktipravaṇau bhaktipravaṇāḥ
Accusativebhaktipravaṇam bhaktipravaṇau bhaktipravaṇān
Instrumentalbhaktipravaṇena bhaktipravaṇābhyām bhaktipravaṇaiḥ bhaktipravaṇebhiḥ
Dativebhaktipravaṇāya bhaktipravaṇābhyām bhaktipravaṇebhyaḥ
Ablativebhaktipravaṇāt bhaktipravaṇābhyām bhaktipravaṇebhyaḥ
Genitivebhaktipravaṇasya bhaktipravaṇayoḥ bhaktipravaṇānām
Locativebhaktipravaṇe bhaktipravaṇayoḥ bhaktipravaṇeṣu

Compound bhaktipravaṇa -

Adverb -bhaktipravaṇam -bhaktipravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria