Declension table of ?bhaktipratipādaka

Deva

MasculineSingularDualPlural
Nominativebhaktipratipādakaḥ bhaktipratipādakau bhaktipratipādakāḥ
Vocativebhaktipratipādaka bhaktipratipādakau bhaktipratipādakāḥ
Accusativebhaktipratipādakam bhaktipratipādakau bhaktipratipādakān
Instrumentalbhaktipratipādakena bhaktipratipādakābhyām bhaktipratipādakaiḥ bhaktipratipādakebhiḥ
Dativebhaktipratipādakāya bhaktipratipādakābhyām bhaktipratipādakebhyaḥ
Ablativebhaktipratipādakāt bhaktipratipādakābhyām bhaktipratipādakebhyaḥ
Genitivebhaktipratipādakasya bhaktipratipādakayoḥ bhaktipratipādakānām
Locativebhaktipratipādake bhaktipratipādakayoḥ bhaktipratipādakeṣu

Compound bhaktipratipādaka -

Adverb -bhaktipratipādakam -bhaktipratipādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria