Declension table of ?bhaktiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativebhaktiprakaraṇam bhaktiprakaraṇe bhaktiprakaraṇāni
Vocativebhaktiprakaraṇa bhaktiprakaraṇe bhaktiprakaraṇāni
Accusativebhaktiprakaraṇam bhaktiprakaraṇe bhaktiprakaraṇāni
Instrumentalbhaktiprakaraṇena bhaktiprakaraṇābhyām bhaktiprakaraṇaiḥ
Dativebhaktiprakaraṇāya bhaktiprakaraṇābhyām bhaktiprakaraṇebhyaḥ
Ablativebhaktiprakaraṇāt bhaktiprakaraṇābhyām bhaktiprakaraṇebhyaḥ
Genitivebhaktiprakaraṇasya bhaktiprakaraṇayoḥ bhaktiprakaraṇānām
Locativebhaktiprakaraṇe bhaktiprakaraṇayoḥ bhaktiprakaraṇeṣu

Compound bhaktiprakaraṇa -

Adverb -bhaktiprakaraṇam -bhaktiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria