Declension table of ?bhaktiprārthanā

Deva

FeminineSingularDualPlural
Nominativebhaktiprārthanā bhaktiprārthane bhaktiprārthanāḥ
Vocativebhaktiprārthane bhaktiprārthane bhaktiprārthanāḥ
Accusativebhaktiprārthanām bhaktiprārthane bhaktiprārthanāḥ
Instrumentalbhaktiprārthanayā bhaktiprārthanābhyām bhaktiprārthanābhiḥ
Dativebhaktiprārthanāyai bhaktiprārthanābhyām bhaktiprārthanābhyaḥ
Ablativebhaktiprārthanāyāḥ bhaktiprārthanābhyām bhaktiprārthanābhyaḥ
Genitivebhaktiprārthanāyāḥ bhaktiprārthanayoḥ bhaktiprārthanānām
Locativebhaktiprārthanāyām bhaktiprārthanayoḥ bhaktiprārthanāsu

Adverb -bhaktiprārthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria