Declension table of ?bhaktimatā

Deva

FeminineSingularDualPlural
Nominativebhaktimatā bhaktimate bhaktimatāḥ
Vocativebhaktimate bhaktimate bhaktimatāḥ
Accusativebhaktimatām bhaktimate bhaktimatāḥ
Instrumentalbhaktimatayā bhaktimatābhyām bhaktimatābhiḥ
Dativebhaktimatāyai bhaktimatābhyām bhaktimatābhyaḥ
Ablativebhaktimatāyāḥ bhaktimatābhyām bhaktimatābhyaḥ
Genitivebhaktimatāyāḥ bhaktimatayoḥ bhaktimatānām
Locativebhaktimatāyām bhaktimatayoḥ bhaktimatāsu

Adverb -bhaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria