Declension table of ?bhaktimahatā

Deva

FeminineSingularDualPlural
Nominativebhaktimahatā bhaktimahate bhaktimahatāḥ
Vocativebhaktimahate bhaktimahate bhaktimahatāḥ
Accusativebhaktimahatām bhaktimahate bhaktimahatāḥ
Instrumentalbhaktimahatayā bhaktimahatābhyām bhaktimahatābhiḥ
Dativebhaktimahatāyai bhaktimahatābhyām bhaktimahatābhyaḥ
Ablativebhaktimahatāyāḥ bhaktimahatābhyām bhaktimahatābhyaḥ
Genitivebhaktimahatāyāḥ bhaktimahatayoḥ bhaktimahatānām
Locativebhaktimahatāyām bhaktimahatayoḥ bhaktimahatāsu

Adverb -bhaktimahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria